A 978-13(3) Kubjikāstava

Manuscript culture infobox

Filmed in: A 978/13
Title: Kubjikāstava
Dimensions: 24.8 x 10 cm x 62 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 829
Acc No.: NAK 4/2927
Remarks:


Reel No. A 978-13

Title Caturviṃśatisāhasrakubjikāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 24.8 x 10.0 cm

Binding Hole none

Folios 62

Lines per Folio 7–9

Illustrations In exp. 25 there is a yantra.

Scribe Vīreśvara

Date of Copying SAM (NS) 829 (This date should be 828. The date of completion of copying is 28 Oct. 1708, Sunday.)

Place of Deposit NAK

Accession No. 4/2927

Manuscript Features

Newari is mixed in the colophon.

Excerpts

Beginning

eiṃ 5 namo mahāmāyāyai ||

śyāmā raktā trinetrā stanabharanamitā mandamātaṅgagāmī

bimbauṣṭhī cārunetrā pṛthutarajaghanā mekhalā ratnaśobhā ||

devāṅger vvamtraśobhā (!) varavarakusume varvvarā keśabhārā

sā me śrīkubjikākhyā vitara (!) satataṃ jñādivyaughamoghaṃ || 1 || (exp. 65b4–66t1)

End

ity ete dvādaśa sūtrāḥ kaulikājñāvinirggatāḥ |

trikāraṃ paṭhate yas tu tasyājñā saṃpravarttate ||

ekānte vijane ramye udyāne vā guhāntare |

nadīsaṃgamatīre vā śrīśrī revā catuspathe ||

ekaliṅgetha vā deva girau guha manorame |

krameṇa paṭhate yo vai ekacintaḥ samāhitaḥ |

ṣaṇmāsābhyantarodājñā paṭhanād api varttate |

na kriyā kiñcid vahulā kramasaṃpūjya līlayā ||

siddhyate nātra saṃdeha ityājñā pārameśvarī || (exp. 69t2–69b1)

Colophon

iti śrīcaturvviṃśatisāhasre kubjikāstavaḥ samāptaḥ || || ❁ || ||

samvat 829 kārttikamāse śuklacaturddasi (!) parapūrṇamāsyāṃ tīthau (!) revati nakṣatra vajrayoge ādityavāsare tasmin divase likhitaṃ saṃpūrṇṇaṃ ||

śrīlalitapaṭṭnāvasthite śrīmāṇigalā naiṛtye sthāne brahmapure śrī thaṃ vuśalake śrī vakhani hmaṃ khālā cche gṛhe vāstavya śrīvīreśvarena (!) likhitaṃ ||

samvat 824 vaīśāṣa śu ddhi dvitīyān tithau kṛrttikāpararohiṇī natre śaubhanayoge somavāsare || śrī 3 āgama bhujyayā ahlo ṅā sthā parāyā hā dina śrī śrī nāthana yā pitā pūrṇṇānandaśarmmanā devajñāna thva yā karmmayā ṅa śrīvireśvara na tha va mātṛ rudrāya śrīlakṣmī devīmṛtyuhetunā tasyārthena suvarṇṇanirmmita śrī 3 cāmuṇḍāpi thū sajirṇṇau dhāna yā ṅa sthāpanā yāṅā dina thva kū hnūṃ juro śubhaṃ || samvat 785 phālguṇa śukla tṛtī thau revati nakṣatre śuklayoge śukravāsare devasiṃhadevasya mātṛ phi ku lakṣmīdevī udesva na thva dina kūhnū suvarṇṇanirmmita śrī 3 mūlasthāna śivaśaktipratimāpratiṣṭhā yā ṅā yā vā sādhana yā ya thva saṃ phari ca | juro śubhaṃ || thva saṃ phūri tha ca jukoke ne te me va ka se sa teva śubhaṃ || || (exp. 69b1–70b5)

Microfilm Details

Reel No. A 978/13c

Date of Filming 23-01-1985

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 65b–71.

Catalogued by RT

Date 08-02-2005

Bibliography