A 978-13(3) Kubjikāstava
Manuscript culture infobox
Filmed in: A 978/13
Title: Kubjikāstava
Dimensions: 24.8 x 10 cm x 62 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 829
Acc No.: NAK 4/2927
Remarks:
Reel No. A 978-13
Title Caturviṃśatisāhasrakubjikāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 24.8 x 10.0 cm
Binding Hole none
Folios 62
Lines per Folio 7–9
Illustrations In exp. 25 there is a yantra.
Scribe Vīreśvara
Date of Copying SAM (NS) 829 (This date should be 828. The date of completion of copying is 28 Oct. 1708, Sunday.)
Place of Deposit NAK
Accession No. 4/2927
Manuscript Features
Newari is mixed in the colophon.
Excerpts
Beginning
eiṃ 5 namo mahāmāyāyai ||
śyāmā raktā trinetrā stanabharanamitā mandamātaṅgagāmī
bimbauṣṭhī cārunetrā pṛthutarajaghanā mekhalā ratnaśobhā ||
devāṅger vvamtraśobhā (!) varavarakusume varvvarā keśabhārā
sā me śrīkubjikākhyā vitara (!) satataṃ jñādivyaughamoghaṃ || 1 || (exp. 65b4–66t1)
End
ity ete dvādaśa sūtrāḥ kaulikājñāvinirggatāḥ |
trikāraṃ paṭhate yas tu tasyājñā saṃpravarttate ||
ekānte vijane ramye udyāne vā guhāntare |
nadīsaṃgamatīre vā śrīśrī revā catuspathe ||
ekaliṅgetha vā deva girau guha manorame |
krameṇa paṭhate yo vai ekacintaḥ samāhitaḥ |
ṣaṇmāsābhyantarodājñā paṭhanād api varttate |
na kriyā kiñcid vahulā kramasaṃpūjya līlayā ||
siddhyate nātra saṃdeha ityājñā pārameśvarī || (exp. 69t2–69b1)
Colophon
iti śrīcaturvviṃśatisāhasre kubjikāstavaḥ samāptaḥ || || ❁ || ||
samvat 829 kārttikamāse śuklacaturddasi (!) parapūrṇamāsyāṃ tīthau (!) revati nakṣatra vajrayoge ādityavāsare tasmin divase likhitaṃ saṃpūrṇṇaṃ ||
śrīlalitapaṭṭnāvasthite śrīmāṇigalā naiṛtye sthāne brahmapure śrī thaṃ vuśalake śrī vakhani hmaṃ khālā cche gṛhe vāstavya śrīvīreśvarena (!) likhitaṃ ||
samvat 824 vaīśāṣa śu ddhi dvitīyān tithau kṛrttikāpararohiṇī natre śaubhanayoge somavāsare || śrī 3 āgama bhujyayā ahlo ṅā sthā parāyā hā dina śrī śrī nāthana yā pitā pūrṇṇānandaśarmmanā devajñāna thva yā karmmayā ṅa śrīvireśvara na tha va mātṛ rudrāya śrīlakṣmī devīmṛtyuhetunā tasyārthena suvarṇṇanirmmita śrī 3 cāmuṇḍāpi thū sajirṇṇau dhāna yā ṅa sthāpanā yāṅā dina thva kū hnūṃ juro śubhaṃ || samvat 785 phālguṇa śukla tṛtī thau revati nakṣatre śuklayoge śukravāsare devasiṃhadevasya mātṛ phi ku lakṣmīdevī udesva na thva dina kūhnū suvarṇṇanirmmita śrī 3 mūlasthāna śivaśaktipratimāpratiṣṭhā yā ṅā yā vā sādhana yā ya thva saṃ phari ca | juro śubhaṃ || thva saṃ phūri tha ca jukoke ne te me va ka se sa teva śubhaṃ || || (exp. 69b1–70b5)
Microfilm Details
Reel No. A 978/13c
Date of Filming 23-01-1985
Exposures 71
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 65b–71.
Catalogued by RT
Date 08-02-2005
Bibliography